A 433-34 Svapnādhyāya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 433/34
Title: Svapnādhyāya
Dimensions: 29 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/27
Remarks:
Reel No. A 433-34 Inventory No. 73532
Title Svapnādhyāya
Remarks ascribed to Bṛhaspati
Subject Jyotiṣa
Language Sanskrit
Reference SSp p. 167b, no. 6078
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.5 x 12.0 cm
Folios 3
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the marginal title sva.ya and in the lower right-hand margin under the word rāma
Date of Copying ŚS 1699
Place of Deposit NAK
Accession No. 3/27
Manuscript Features
MS is disordered 1v 2v 2r 3v.
Excerpts
Beginning
atha svapnādhyāyo likhyate || ||
bṛhaspatir uvāca ||
svapnādhyāyaṃ pravakṣyāmi yathoktaṃ gurubhāṣitaṃ ||
svapnās tu pra(2)thame yāme saṃvatsaravipākinaḥ || 1 ||
prathame varṣage prāptir dvitīye cāṣṭabhis tathā ||
tribhir māsais triyāme syāśc ca(3)turthe tvarddhamāsake (!) ||
ata ūrddhvaṃ pravakṣāmi (!) puṇyāpuṇyasamudbhavaṃ ||
vātikam paittikaṃ caiva ciṃtitāni ca varjjayet || 3 ||
(4) aruṇodayavelāyāṃ daśāyā niḥ(!)phalaṃ bhavet ||
prātar dṛṣṭvā yathā samyak tathā daśadināvadhi || 4 || (fol. 1v1–4)
End
raktacaṃdanakā(7)ṣṭhāni ghṛtāktaṃ yas tu homayet (!) ||
gāyatryā ʼṣṭasahasrāṇi tena śāṃtir bhaviṣyati || 36 ||
divādṛṣṭaṃ tu yat sva(8)pnaṃ tat svapnaṃ niḥ(!)phalaṃ bhavet ||
bṛhaspatikṛtaṃ śāstraṃ prātar utthāya yaḥ paṭhet ||
duḥsvapnaṃ nasyate teṣāṃ (!) susvapnaṃ ca (9) bhaviṣyati || (fol. 3r6–9)
Colophon
|| iti bṛhaspatikṛtaḥ svapnādhyāyaḥ samāptaḥ || śrīśāke1699 māse3 tithau12 vāre3 śubham (fol. 3r9)
Microfilm Details
Reel No. A 433/34
Date of Filming 10-10-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 07-08-2007
Bibliography