A 433-34 Svapnādhyāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 433/34
Title: Svapnādhyāya
Dimensions: 29 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/27
Remarks:


Reel No. A 433-34 Inventory No. 73532

Title Svapnādhyāya

Remarks ascribed to Bṛhaspati

Subject Jyotiṣa

Language Sanskrit

Reference SSp p. 167b, no. 6078

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 12.0 cm

Folios 3

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title sva.ya and in the lower right-hand margin under the word rāma

Date of Copying ŚS 1699

Place of Deposit NAK

Accession No. 3/27

Manuscript Features

MS is disordered 1v 2v 2r 3v.

Excerpts

Beginning

atha svapnādhyāyo likhyate || || 

bṛhaspatir uvāca ||

svapnādhyāyaṃ pravakṣyāmi yathoktaṃ gurubhāṣitaṃ ||

svapnās tu pra(2)thame yāme saṃvatsaravipākinaḥ || 1 ||

prathame varṣage prāptir dvitīye cāṣṭabhis tathā ||

tribhir māsais triyāme syāśc ca(3)turthe tvarddhamāsake (!) ||

ata ūrddhvaṃ pravakṣāmi (!) puṇyāpuṇyasamudbhavaṃ ||

vātikam paittikaṃ caiva ciṃtitāni ca varjjayet || 3 ||

(4) aruṇodayavelāyāṃ daśāyā niḥ(!)phalaṃ bhavet ||

prātar dṛṣṭvā yathā samyak tathā daśadināvadhi || 4 || (fol. 1v1–4)

End

raktacaṃdanakā(7)ṣṭhāni ghṛtāktaṃ yas tu homayet (!) ||

gāyatryā ʼṣṭasahasrāṇi tena śāṃtir bhaviṣyati || 36 ||

divādṛṣṭaṃ tu yat sva(8)pnaṃ tat svapnaṃ niḥ(!)phalaṃ bhavet ||

bṛhaspatikṛtaṃ śāstraṃ prātar utthāya yaḥ paṭhet ||

duḥsvapnaṃ nasyate teṣāṃ (!) susvapnaṃ ca (9) bhaviṣyati || (fol. 3r6–9)

Colophon

|| iti bṛhaspatikṛtaḥ svapnādhyāyaḥ samāptaḥ || śrīśāke1699 māse3 tithau12 vāre3 śubham (fol. 3r9)

Microfilm Details

Reel No. A 433/34

Date of Filming 10-10-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-08-2007

Bibliography